Wednesday, August 21, 2013

Hayagreeva Aaradhana /HayaGreeva Upasmahey!!




Shravana Pournami is known as Rakhi Pournami / Raksha Bandhan ,Goddess Lakshmi is prayed during this month and Lord HayaGreeva is also worshipped on this Shravana Pournami .

HAYAGREEVA STOTRA

Hayagriva haya means horse and greeva means neck. The horse faced form of Vishnu, is the God of Vidya or knowledge and prosperity according to scriptures. One who prays Hayagriva shall be blessed with all knowledge and wisdom. Legend has it that during the creation, the demons Madhu and Kaitabha stole the Vedas from Bhramha and Vishnu took the Hayagriva form to recover the Vedas from the demons. Another legend has it that during the creation, Vishnu compiled the Vedas in the Hayagriva form and that the Hayagriva Avatara precedes the Matsya Avatara wherein he recovered the stolen Vedas from the demons Madhu and Kaitabha.

Stotram 

Gyaanaanandamayam devam nirmalasphatikaakritimh
Aadhaaram sarvavidyaanaam hayagriivamupaasmahe 1

Svatassiddham shuddhasphatika manibhuubhritpratibhatam
Sudhaasadhriichiibhirdhutibhiravadaatatribhuvanamh 
Anantaistrayyantairanuvihita heshaahalahalam 
Hataasheshaavadyam hayavadanamiidiimahi mahah 2 

Samaahaarassaamnaam pratipadamrichaam dhaama yajushaam
Layah pratyuuhaanaam laharivitatirvedhajaladheh
Kathaadarpakshubhyatkathakakulakolaahalabhavam
Haratvantardhvaantam hayavadana heshaa halahalah 3

Praachii sandhyaa kaachidantarnishaayaah 
Pragyaadrishterajnjanashriirapuurvaa 
Vaktrii vedaanh bhaatu me vaajivaktraa 
Vaagiishaakhyaa vaasudevasya muurtih 4 

Vishuddha vigyaanaghana svaruupam
Vigyaana vishraanana baddhadiikshamh 
Dayaanidhim dehabhritaam sharanyam 
Devam hayagriivamaham prapadye 5 

Apaurusheyairapi vaakprapajnchaih 
Adyaapi te bhuutimadrishtapaaraamh 
Stuvannaham mugdha iti tvayaiva 
Kaarunyato naatha kataakshaniiyah 6 

Daakshinyaramyaa girishasya muurtih 
Devii sarojaasanadharmapatnii 
Vyaasaadayoapi vyapadeshyavaachah
Sphuranti sarve tava shaktileshaih 7

Mandoabhavishyanniyatam virijncho 
Vaachaam nidhe vajnchita bhaagadheyah
Daityaapaniitaanh dayayaiva bhuuyoapi 
Adhyaapayishyo nigamaanh na cheth tvaamh 8

Vitarkadolaam vyavadhuuya satve
Brihaspatim vartayase yatastvamh
Tenaiva deva tridasheshvaraanaamh 
Asprishta dolaayitamaadhiraajyamh 9

Agnou samiddhaarchishi saptatantoh
Aatasthivaanh mantramayam shariiramh
Akhanda saarairhavishaam pradaanaih
Aapyaayanam vyomasadaam vidhatse 10 

Yanmuulamiidrikh pratibhaati tatvam 
Yaa muulamaamnaaya mahaadrumaanaamh
Tatvena jaananti vishuddha satvaah
Tvaamaksharaamaksharamaatrikaam te 11

Avyaakritaadh vyaakrita vaanasi tvam 
Naamaani ruupaani cha yaani puurvamh 
Shamsanti teshaam charamaam pratishtaam
Vaagiishvara tvaam tvadupagyavaachah 12

Mugdhendu nishyanda vilobhaniiyaam
Muurtim tavaananda sudhaa prasuutimh
Vipashchitashchetasi bhaavayante
Velaamudaaraamiva dugdhasindhoh 13

Manogatam pashyati yah sadaa tvaam
Maniishinaam maanasa raajahamsamh
Svayam purobhaava vivaadabhaajah 
Kimkurvate tasya giro yathaarhamh 14 

Api kshanaardham kalayanti ye tvaam
Aaplaavayantam vishadairmayuukhaih
Vaachaam pravaahairanivaaritaiste

No comments:

Post a Comment

Post your valuable comments